वांछित मन्त्र चुनें

नमो॒ हिर॑ण्यबाहवे सेना॒न्ये᳖ दि॒शां च॒ पत॑ये॒ नमो॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒ नमः॑ श॒ष्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नमः॑ ॥१७ ॥

मन्त्र उच्चारण
पद पाठ

नमः॑। हिर॑ण्यबाहव॒ इति॒ हिर॑ण्यऽबाहवे। से॒ना॒न्य᳖ इति॑ सेना॒ऽन्ये᳖। दि॒शाम्। च॒। पत॑ये। नमः॑। नमः॑। वृ॒क्षेभ्यः॑। हरि॑केशेभ्य॒ इति॒ हरि॑ऽकेशेभ्यः। प॒शू॒नाम्। पत॑ये। नमः॑। नमः॑। श॒ष्पिञ्ज॑राय। त्विषी॑मते। त्विषी॑मत॒ इति॒ त्विषी॑ऽमते। प॒थी॒नाम्। पत॑ये। नमः॑। नमः॑। हरि॑केशा॒येति॒ हरि॑ऽकेशाय। उ॒प॒वी॒तिन॒ इत्युप॑ऽवी॒तिने॑। पु॒ष्टाना॑म्। पत॑ये। नमः॑ ॥१७ ॥

यजुर्वेद » अध्याय:16» मन्त्र:17


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

राज-प्रजा के पुरुषों को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे शत्रुताड़क सेनाधीश ! (हिरण्यबाहवे) ज्योति के समान तीव्र तेजयुक्त भुजावाले (सेनान्ये) सेना के शिक्षक तेरे लिये (नमः) वज्र प्राप्त हो (च) और (दिशाम्) सर्व दिशाओं के राज्य भागों के (पतये) रक्षक तेरे लिये (नमः) अन्नादि पदार्थ मिले (हरिकेशेभ्यः) जिन में हरणशील सूर्य की किरण प्राप्त हों ऐसे (वृक्षेभ्यः) आम्रादि वृक्षों को काटने के लिये (नमः) वज्रादि शस्त्रों को ग्रहण कर (पशूनाम्) गौ आदि पशुओं के (पतये) रक्षक तेरे लिये (नमः) सत्कार प्राप्त हो (शष्पिञ्जराय) विषयादि के बन्धनों से पृथक् (त्विषीमते) बहुत न्याय के प्रकाशों से युक्त तेरे लिये (नमः) नमस्कार और अन्न हो (पथीनाम्) मार्ग में चलने हारों के (पतये) रक्षक तेरे लिये (नमः) आदर प्राप्त हो (हरिकेशाय) हरे केशोंवाले (उपवीतिने) सुन्दर यज्ञोपवीत से युक्त तेरे लिये (नमः) अन्नादि पदार्थ प्राप्त हों और (पुष्टानाम्) नीरोगी पुरुषों की (पतये) रक्षा करने हारे के लिये (नमः) नमस्कार प्राप्त हो ॥१७ ॥
भावार्थभाषाः - मनुष्यों को चाहिये कि श्रेष्ठों के सत्कार, भूख से पीड़ितों को अन्न देने, चक्रवर्ति राज्य की शिक्षा, पशुओं की रक्षा, जाने-आनेवालों को डाकू और चोर आदि से बचाने, यज्ञोपवीत के धारण करने और शरीरादि की पुष्टि के साथ प्रसन्न रहें ॥१७ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

राजप्रजाजनैः किं कर्त्तव्यमित्युपदिश्यते ॥

अन्वय:

(नमः) वज्रः (हिरण्यबाहवे) हिरण्यं ज्योतिरिव तीव्रतेजस्कौ बाहू यस्य तस्मै (सेनान्ये) यः सेनां नयति शिक्षां प्रापयति तस्मै (दिशाम्) सर्वासु दिक्षु स्थितानां राज्यप्रदेशानाम् (च) (पतये) पालकाय। अत्र षष्ठीयुक्तश्छन्दसि वा [अष्टा०१.४.९] इति घिसंज्ञा। (नमः) अन्नादिकम् (नमः) वज्रादिशस्त्रसमूहः (वृक्षेभ्यः) आम्रादिभ्यः (हरिकेशेभ्यः) हरयो हरणशीलाः सूर्यरश्मयो येषु तेभ्यः (पशूनाम्) गवादीनाम् (पतये) रक्षकाय (नमः) सत्करणम् (नमः) (शष्पिञ्जराय) शडुत्प्लुतं पिञ्जरं बन्धनं येन तस्मै (त्विषीमते) बह्व्यस्त्विषयो न्यायदीप्तयो विद्यन्ते यस्य तस्मै। शरादीनां च [अष्टा०६.३.१२०] इति दीर्घः। (पथीनाम्) मार्गे गन्तॄणाम् (पतये) पालकाय (नमः) सत्करणमन्नं च (नमः) अन्नादिकम् (हरिकेशाय) हरिता केशा यस्य तस्मै (उपवीतिने) प्रशस्तमुपवीतं यज्ञोपवीतं विद्यते यस्य तस्मै (पुष्टानाम्) अरोगाणाम् (पतये) रक्षकाय (नमः) सत्कारः ॥१७ ॥

पदार्थान्वयभाषाः - हे रुद्र सेनाधीश ! हिरण्यबाहवे सेनान्ये तुभ्यं नमोऽस्तु, दिशां च पतये नमोऽस्तु, त्वं हरिकेशेभ्यो वृक्षेभ्यो नमो गृहाण, पशूनां पतये नमोऽस्तु, शष्पिञ्जराय त्विषीमते नमोऽस्तु, पथीनां पतये नमोऽस्तु, हरिकेशायोपवीतिने नमोऽस्तु, पुष्टानां पतये नमो भवतु ॥१७ ॥
भावार्थभाषाः - मनुष्यैः श्रेष्ठानां सत्कारेण बुभुक्षितानामन्नदानेन चक्रवर्तिराज्यशासनेन पशूनां पालनेन गन्तुकानां दस्युचोरादिभ्यो रक्षणेन यज्ञोपवीतधारणेन पुष्ट्या च सहानन्दितव्यम् ॥१७ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - माणसांनी श्रेष्ठांचा सत्कार करावा व भुकेने व्याकूळ झालेल्यांना अन्न द्यावे. चक्रवर्ती राज्याचे व पशूंचे रक्षण करावे. चोर व डाकू यांच्यापासून वाटसरूंना अभय द्यावे. यज्ञोपवीत धारण करून शरीराची पुष्टी करावी व प्रसन्न राहावे.